Wednesday, December 30, 2020

HAPPY NEW YEAR

Quotation from Venerable Tripitika Master Hsuan Hua, founder of the City of Ten Thousand Buddhas located in Talmage, California. 🙏 "The affairs of the world are impermanent; don't be attached to them. In dreamlike samadhi, one is free and at ease. Roaming playfully with spiritual powers, One accords with changes and transformations, In stillness, contemplate all things; How their glory fades by itself."

Saturday, December 5, 2020

Aditya Hridaya Stotra in Sanskrit

Devanagari IAST ॥ आदित्यहृदयम् ॥ .. ādityahṛdayam .. ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । tato yuddhapariśrāntaṃ samare cintayā sthitam . रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 .. दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । daivataiśca samāgamya draṣṭumabhyāgato raṇam . उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः ॥ २ ॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 .. राम राम महाबाहो शृणु गुह्यं सनातनम् । rāma rāma mahābāho śṛṇu guhyaṃ sanātanam . येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 .. आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam . जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम् ॥ ४ ॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 .. सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam . चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् ॥ ५ ॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 .. रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् । raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam . पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 .. सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ . एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥ eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 .. एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ . महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 .. पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ . वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 .. आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān . सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 .. हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् । haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān . तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११ ॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 .. हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ . अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥ agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 .. व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ . घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 .. आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ . कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥ १४ ॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 .. नक्षत्रग्रहताराणामधिपो विश्वभावनः । nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ . तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥ tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 .. नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । namaḥ pūrvāya giraye paścimāyādraye namaḥ . ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 .. जयाय जयभद्राय हर्यश्वाय नमो नमः । jayāya jayabhadrāya haryaśvāya namo namaḥ . नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 .. नम उग्राय वीराय सारङ्गाय नमो नमः । nama ugrāya vīrāya sāraṅgāya namo namaḥ . नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 .. ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । brahmeśānācyuteśāya sūryāyādityavarcase . भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 .. तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । tamoghnāya himaghnāya śatrughnāyāmitātmane . कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 .. तप्तचामीकराभाय वह्नये विश्वकर्मणे । taptacāmīkarābhāya vahnaye viśvakarmaṇe . नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 .. नाशयत्येष वै भूतं तदेव सृजति प्रभुः । nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ . पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 .. एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ . एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 .. वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca . यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 .. ॥ फलश्रुतिः ॥ .. phalaśrutiḥ .. एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca . कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 .. पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । pūjayasvainamekāgro devadevaṃ jagatpatim . एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 .. अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi . एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 .. एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । etacchrutvā mahātejā naṣṭaśoko'bhavattadā . धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 .. आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān . त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 .. रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat . सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥ sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 .. अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ मुदितमनाः परमं प्रहृष्यमाणः । muditamanāḥ paramaṃ prahṛṣyamāṇaḥ . निशिचरपतिसंक्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥ suragaṇamadhyagato vacastvareti .. 31 .. ॥ इति आदित्यहृदयम् मन्त्रस्य ॥ .. iti ādityahṛdayam mantrasya ..